A 384-8 Naiṣadhacarita
Manuscript culture infobox
Filmed in: A 384/8
Title: Naiṣadhacarita
Dimensions: 30.5 x 13 cm x 24 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1436
Remarks:
Reel No. A 384/8
Inventory No. 45258
Title Naiṣadhaṭīkā
Remarks a commentary on Naiṣadhīyacarita by Śrīnātha
Author Śrīnātha
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 30.5 x 13.5 cm
Binding Hole
Folios 24
Lines per Folio 13
Foliation figures in the middle right-hand margin on the verso
Place of Deposit NAK
Accession No. 1/1436
Manuscript Features
Excerpts
Beginning
❖ oṃ namo nārāyaṇāya ||
śrīmannārāyaṇaṃ natvā kāvye śrīharṣanirmmite |
prakāśanaṃ yathāprajñaṃ śrīnāthena vidhīyate ||
praṇamya maulinā vanyāt saṃ(2)pradāyavidaḥ sataḥ |
tyājaṃ tyāja (!) svasadvākyaṃ sad alpam api likhyate ||
ye sad arttham ajānanto vṛthavacanavistaraiḥ |
pūrayanti kaveḥ kāvyaṃ,dhi(3)k tān paṇḍitamāninaḥ ||
yad itthaṃ karaṭo gatvā sindhor upari kāyati |
tat kiṃ sa vetti gāmbhīryyaṃ ratnāni ca tadāśaye || ||
atha kavyasya vastu(4)nirddeśe sukhatvaṃ sūcayan nalavarṇṇam āha || ||
nipīyeti || sa, nalaḥ āsīt abhavat kīdṛśaḥ sitacchatritakīrttimaṇḍalaḥ sitañ ca tat chatraṃ (5) ceti sitacchatraṃ,kīrtter mmaṇḍalaṃ kīrttimaṇḍalaṃ sitacchatrakṛtaṃ kīrttimaṇḍalaṃ yena sa sitacchatritakīrttimaṇḍalaḥ | (fol. 1v1–5)
End
adhigatya | (11) so ʼpi dvijo haṃ sas (!) tam ānandam avindatālabhata taṃ kaṃ vacasām api gocaro viṣayaḥ yaḥ na kiṃ kṛtvā tat tasmāt jagatyāḥ pṛ(12)thivyā adhīśvarāt praṇatāśeṣasāmantāt rājño nalāt muktiṃ vimokam adhigatya prāpya kīdṛśāt puruṣeṣūttamāt || (13) anyo pi dvijo brāhmaṇaḥ parivrāṭ tam anirvvacanīyam ānandaṃ vindate jagati īśvarāt viṣṇṇor mmuktiṃ mokṣam adhigatya prāpya ya ānando vacasām api na gocaro (vāṇyaḥ|) pārīṇaḥ ity arthaḥ | ānanda (!) brahmaṇo rūpan tac ca mokṣe pratiṣṭhitam ti śruteḥ vipradantāṇḍajā dvijāḥ (fol. 24r10–24v11)
Sub-colophon
iti prathamaḥ sarggaḥ || || (fol. 24r10)
Microfilm Details
Reel No. A 384/8
Date of Filming 09-07-1972
Exposures 28
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols 23v–24r
Catalogued by BK
Date 22-08-2006