A 384-8 Naiṣadhacarita

Manuscript culture infobox

Filmed in: A 384/8
Title: Naiṣadhacarita
Dimensions: 30.5 x 13 cm x 24 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1436
Remarks:

Reel No. A 384/8

Inventory No. 45258

Title Naiṣadhaṭīkā

Remarks a commentary on Naiṣadhīyacarita by Śrīnātha

Author Śrīnātha

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 30.5 x 13.5 cm

Binding Hole

Folios 24

Lines per Folio 13

Foliation figures in the middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/1436

Manuscript Features

Excerpts

Beginning

❖ oṃ namo nārāyaṇāya ||

śrīmannārāyaṇaṃ natvā kāvye śrīharṣanirmmite |
prakāśanaṃ yathāprajñaṃ śrīnāthena vidhīyate ||

praṇamya maulinā vanyāt saṃ(2)pradāyavidaḥ sataḥ |
tyājaṃ tyāja (!) svasadvākyaṃ sad alpam api likhyate ||

ye sad arttham ajānanto vṛthavacanavistaraiḥ |
pūrayanti kaveḥ kāvyaṃ,dhi(3)k tān paṇḍitamāninaḥ ||

yad itthaṃ karaṭo gatvā sindhor upari kāyati |
tat kiṃ sa vetti gāmbhīryyaṃ ratnāni ca tadāśaye ||    ||

atha kavyasya vastu(4)nirddeśe sukhatvaṃ sūcayan nalavarṇṇam āha ||    ||

nipīyeti || sa, nalaḥ āsīt abhavat kīdṛśaḥ sitacchatritakīrttimaṇḍalaḥ sitañ ca tat chatraṃ (5) ceti sitacchatraṃ,kīrtter mmaṇḍalaṃ kīrttimaṇḍalaṃ sitacchatrakṛtaṃ kīrttimaṇḍalaṃ yena sa sitacchatritakīrttimaṇḍalaḥ | (fol. 1v1–5)

End

adhigatya | (11) so ʼpi dvijo haṃ sas (!) tam ānandam avindatālabhata taṃ kaṃ vacasām api gocaro viṣayaḥ yaḥ na kiṃ kṛtvā tat tasmāt jagatyāḥ pṛ(12)thivyā adhīśvarāt praṇatāśeṣasāmantāt rājño nalāt muktiṃ vimokam adhigatya prāpya kīdṛśāt puruṣeṣūttamāt || (13) anyo pi dvijo brāhmaṇaḥ parivrāṭ tam anirvvacanīyam ānandaṃ vindate jagati īśvarāt viṣṇṇor mmuktiṃ mokṣam adhigatya prāpya ya ānando vacasām api na gocaro (vāṇyaḥ|) pārīṇaḥ ity arthaḥ | ānanda (!) brahmaṇo rūpan tac ca mokṣe pratiṣṭhitam ti śruteḥ vipradantāṇḍajā dvijāḥ (fol. 24r10–24v11)

Sub-colophon

iti prathamaḥ sarggaḥ ||    || (fol. 24r10)

Microfilm Details

Reel No. A 384/8

Date of Filming 09-07-1972

Exposures 28

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols 23v–24r

Catalogued by BK

Date 22-08-2006